A 421-21 Yogārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/21
Title: Yogārṇava
Dimensions: 23.5 x 10.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2906
Remarks:
Reel No. A 421-21 Inventory No. 83174
Title Yogārṇava
Author Veṃkaṭeśa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.2 cm
Folios 12
Lines per Folio 10–14
Foliation figures in lower right-hand margin of the verso
Scribe Gurumādhavācārya
Place of Deposit NAK
Accession No. 5/2906
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
natvā taṃ manasamataṃgavadanaṃ śrīvyaṃkaṭeśaḥ (!) satāṃ
śrīmān a(2)ppayabhūsurātmajavaro horāvidāṃ prītaye ||
jyotiḥśāstramahārṇavaḥ (!) pratara[[ṇe]] saṃgṛhya (3) śāstraṃtarād
vakṣye jātakaśāstramārgaphaladaṃ yogārṇavākhyaṃ sphuṭaṃ || 1 ||
ūhāpohavi(4)śāradaḥ yadumatiḥ śrītuṃḍadeśodbhavā
śrīmatkāśyapavaṃśajo gurukṛpā labhdhaprasā(5)do bhuvi ||
triskaṃdhārthavidāṃ vināyakapure jātaḥ praśiṣya kavir
jambūnāthapdāraviṃ(6)darasikaḥ skaṃdhatrayī marmavit || 2 || (fol. 1v1–6)
End
daśamaikādaśe jīve trikoṇe kaṃṭake pi vā ||
(12) lagne care śubhayute kṛtyakṛtyo bhaven naraḥ || 34 ||
paramocyagate bhānau paramocyagate vidhau ||
siṃhāsanagate jīve kṛtakṛtyo (13) bhaven naraḥ || 35 ||
ācāryavaryo nigamāṃgaśāstre
viniścitārthaḥ sumatiḥ suśīlaḥ ||
śrīveṃkaṭeśo bhuvi mānavānāṃ
cakā(14)ra yogārṇavam atra bhūtyai || 36 || (fol. 12v11–14)
Colophon
ity aṣṭamā[dhyāya]varṇanaṃ (!) ||
iti yogārṇavaḥ samāptaḥ || || śrīr astu || ||
likhitaṃ gurumādhavācāryeṇa || (fol. 12v14)
Microfilm Details
Reel No. A 421/21
Date of Filming 08-08-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-05-2007
Bibliography