A 421-21 Yogārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/21
Title: Yogārṇava
Dimensions: 23.5 x 10.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2906
Remarks:


Reel No. A 421-21 Inventory No. 83174

Title Yogārṇava

Author Veṃkaṭeśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.2 cm

Folios 12

Lines per Folio 10–14

Foliation figures in lower right-hand margin of the verso

Scribe Gurumādhavācārya

Place of Deposit NAK

Accession No. 5/2906

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā taṃ manasamataṃgavadanaṃ śrīvyaṃkaṭeśaḥ (!) satāṃ

śrīmān a(2)ppayabhūsurātmajavaro horāvidāṃ prītaye ||

jyotiḥśāstramahārṇavaḥ (!) pratara[[ṇe]] saṃgṛhya (3) śāstraṃtarād

vakṣye jātakaśāstramārgaphaladaṃ yogārṇavākhyaṃ sphuṭaṃ || 1 ||

ūhāpohavi(4)śāradaḥ yadumatiḥ śrītuṃḍadeśodbhavā

śrīmatkāśyapavaṃśajo gurukṛpā labhdhaprasā(5)do bhuvi ||

triskaṃdhārthavidāṃ vināyakapure jātaḥ praśiṣya kavir

jambūnāthapdāraviṃ(6)darasikaḥ skaṃdhatrayī marmavit || 2 || (fol. 1v1–6)

End

daśamaikādaśe jīve trikoṇe kaṃṭake pi vā ||

(12) lagne care śubhayute kṛtyakṛtyo bhaven naraḥ || 34 ||

paramocyagate bhānau paramocyagate vidhau ||

siṃhāsanagate jīve kṛtakṛtyo (13) bhaven naraḥ || 35 ||

ācāryavaryo nigamāṃgaśāstre

viniścitārthaḥ sumatiḥ suśīlaḥ ||

śrīveṃkaṭeśo bhuvi mānavānāṃ

cakā(14)ra yogārṇavam atra bhūtyai || 36 || (fol. 12v11–14)

Colophon

ity aṣṭamā[dhyāya]varṇanaṃ (!) ||

iti yogārṇavaḥ samāptaḥ || || śrīr astu || ||

likhitaṃ gurumādhavācāryeṇa || (fol. 12v14)

Microfilm Details

Reel No. A 421/21

Date of Filming 08-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-05-2007

Bibliography